Notre pere en sanskrit

deva bhoḥ pitar asmākaṁ parame vyomni tiṣṭhasi |
tvadīyaṁ kīrtyatāṁ nāma tasmin prītiḥ sadāstu naḥ ||
sthāpyatāṁ tava samrājyam atraiva pṛthivī-tale |
bhaveha siddha-saṅkalpo yathāsi svasya dhāmani ||
annaṁ dainandinaṁ dattvā pālayāsmān dine dine |
kṣamasva cāparādhān no jñātvājñātvā tu vā kṛtān ||
yathāsmābhir hi cānyeṣām aparādhā hi marjitāḥ |
he prabho na tathaivāsmān gamayādharma-vartmani ||
lobhāt pāpa-pravṛtteś ca daurātmyāc caiva mocaya |
yuktam etat yatas te'sti rājyaṁ prabhāva-vaibhavaṁ |
atra paratra sarvatra adya śvaś ca yuge yuge ||



svarga = Indra. La véritable signification est "ciel"
tava nāma pavitraṁ pūjyatām : « sanctifié = pavitraṁ pūjyatām,
"votre saint nom soit adoré"= tava pavitraṁ nāma pūjyatām,

Autre version : le Gayatri mantra
Om, Bhur bhuvah svah
Tat savirtur varenyam
Bhargo Devasya dheemahi
Dhiyo yo nah prachodayat
 
Haut